| |
|

This overlay will guide you through the buttons:

देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥
देवाः इमम् मधुना संयुतम् यवम् सरस्वत्याम् अधि मणौ अचर्कृषुः ।इन्द्रः आसीत् सीर-पतिः शतक्रतुः कीनाशाः आसन् मरुतः सुदानवः ॥१॥
devāḥ imam madhunā saṃyutam yavam sarasvatyām adhi maṇau acarkṛṣuḥ .indraḥ āsīt sīra-patiḥ śatakratuḥ kīnāśāḥ āsan marutaḥ sudānavaḥ ..1..

यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥
यः ते मदः अवकेशः विकेशः येन अभिहस्यम् पुरुषम् कृणोषि ।आरात् त्वत् अन्या वनानि वृक्षि त्वम् शमि शत-वल्शा वि रोह ॥२॥
yaḥ te madaḥ avakeśaḥ vikeśaḥ yena abhihasyam puruṣam kṛṇoṣi .ārāt tvat anyā vanāni vṛkṣi tvam śami śata-valśā vi roha ..2..

बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि ।मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥३॥
बृहत्-पलाशे सुभगे वर्ष-वृद्धे ऋतावरि ।माता इव पुत्रेभ्यः मृड केशेभ्यः शमि ॥३॥
bṛhat-palāśe subhage varṣa-vṛddhe ṛtāvari .mātā iva putrebhyaḥ mṛḍa keśebhyaḥ śami ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In