| |
|

This overlay will guide you through the buttons:

देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥
devā imaṃ madhunā saṃyutaṃ yavaṃ sarasvatyāmadhi maṇāvacarkṛṣuḥ .indra āsītsīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ ..1..

यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥
yaste mado'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi .ārāttvadanyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha ..2..

बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि ।मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥३॥
bṛhatpalāśe subhage varṣavṛddha ṛtāvari .māteva putrebhyo mṛḍa keśebhyaḥ śami ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In