| |
|

This overlay will guide you through the buttons:

आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।पितरं च प्रयन्त्स्वः ॥१॥
आ अयम् गौः पृश्निः अक्रमीत् असदत् मातरम् पुरस् ।पितरम् च प्रयन् स्वर् ॥१॥
ā ayam gauḥ pṛśniḥ akramīt asadat mātaram puras .pitaram ca prayan svar ..1..

अन्तश्चरति रोचना अस्य प्राणादपानतः ।व्यख्यन् महिषः स्वः ॥२॥
अन्तर् चरति रोचना अस्य प्राणात् अपानतः ।व्यख्यत् महिषः स्वर् ॥२॥
antar carati rocanā asya prāṇāt apānataḥ .vyakhyat mahiṣaḥ svar ..2..

त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।प्रति वस्तोरहर्द्युभिः ॥३॥
त्रिंशत्-धामा वि राजति वाच्-पतङ्गः अशिश्रियत्।प्रति वस्तोः अहर्द्युभिः ॥३॥
triṃśat-dhāmā vi rājati vāc-pataṅgaḥ aśiśriyat.prati vastoḥ ahardyubhiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In