| |
|

This overlay will guide you through the buttons:

अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन ।आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥१॥
अन्तर् दावे जुहुत सु एतत् यातुधान-क्षयणम् घृतेन ।आरात् रक्षांसि प्रति दह त्वम् अग्ने न नः गृहाणाम् उप तीतपासि ॥१॥
antar dāve juhuta su etat yātudhāna-kṣayaṇam ghṛtena .ārāt rakṣāṃsi prati daha tvam agne na naḥ gṛhāṇām upa tītapāsi ..1..

रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः ।वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्॥२॥
रुद्रः वः ग्रीवाः अशरैत् पिशाचाः पृष्टीः वः अपि शृणातु यातुधानाः ।वीरुध् वः विश्वतस् वीर्या यमेन समजीगमत्॥२॥
rudraḥ vaḥ grīvāḥ aśarait piśācāḥ pṛṣṭīḥ vaḥ api śṛṇātu yātudhānāḥ .vīrudh vaḥ viśvatas vīryā yamena samajīgamat..2..

अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः ।मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥
अभयम् मित्रावरुणौ इह अस्तु नः अर्चिषा अत्त्रिणः नुदतम् प्रतीचः ।मा ज्ञातारम् मा प्रतिष्ठाम् विदन्त मिथस् विघ्नानाः उप यन्तु मृत्युम् ॥३॥
abhayam mitrāvaruṇau iha astu naḥ arciṣā attriṇaḥ nudatam pratīcaḥ .mā jñātāram mā pratiṣṭhām vidanta mithas vighnānāḥ upa yantu mṛtyum ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In