Atharva Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन ।आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥१॥
antardāve juhuta svetadyātudhānakṣayaṇaṃ ghṛtena |ārādrakṣāṃsi prati daha tvamagne na no gṛhāṇāmupa tītapāsi ||1||

Mandala : 6

Sukta : 32

Suktam :   1



रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः ।वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्॥२॥
rudro vo grīvā aśaraitpiśācāḥ pṛṣṭīrvo'pi śṛṇātu yātudhānāḥ |vīrudvo viśvatovīryā yamena samajīgamat||2||

Mandala : 6

Sukta : 32

Suktam :   2



अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः ।मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥
abhayaṃ mitrāvaruṇāvihāstu no'rciṣāttriṇo nudataṃ pratīcaḥ |mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum ||3||

Mandala : 6

Sukta : 32

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In