| |
|

This overlay will guide you through the buttons:

यस्येदमा रजो युजस्तुजे जना नवं स्वः ।इन्द्रस्य रन्त्यं बृहत्॥१॥
यस्य इदमा रजः युजः तुजे जनाः नवम् स्वर् ।इन्द्रस्य रन्त्यम् बृहत्॥१॥
yasya idamā rajaḥ yujaḥ tuje janāḥ navam svar .indrasya rantyam bṛhat..1..

नाधृष आ दधृषते धृषाणो धृषितः शवः ।पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥
न आधृषः आ दधृषते धृषाणः धृषितः शवः ।पुरा यथा व्यथिः श्रवः इन्द्रस्य न आधृषे शवः ॥२॥
na ādhṛṣaḥ ā dadhṛṣate dhṛṣāṇaḥ dhṛṣitaḥ śavaḥ .purā yathā vyathiḥ śravaḥ indrasya na ādhṛṣe śavaḥ ..2..

स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् ।इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥
स नः ददातु ताम् रयिम् उरुम् पिशङ्ग-संदृशम् ।इन्द्रः पतिः तुविष्टमः जनेष्वा ॥३॥
sa naḥ dadātu tām rayim urum piśaṅga-saṃdṛśam .indraḥ patiḥ tuviṣṭamaḥ janeṣvā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In