| |
|

This overlay will guide you through the buttons:

यस्येदमा रजो युजस्तुजे जना नवं स्वः ।इन्द्रस्य रन्त्यं बृहत्॥१॥
yasyedamā rajo yujastuje janā navaṃ svaḥ .indrasya rantyaṃ bṛhat..1..

नाधृष आ दधृषते धृषाणो धृषितः शवः ।पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥
nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ .purā yathā vyathiḥ śrava indrasya nādhṛṣe śavaḥ ..2..

स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् ।इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥
sa no dadātu tāṃ rayimuruṃ piśaṅgasaṃdṛśam .indraḥ patistuviṣṭamo janeṣvā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In