Atharva Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्येदमा रजो युजस्तुजे जना नवं स्वः ।इन्द्रस्य रन्त्यं बृहत्॥१॥
yasyedamā rajo yujastuje janā navaṃ svaḥ |indrasya rantyaṃ bṛhat||1||

Mandala : 6

Sukta : 33

Suktam :   1



नाधृष आ दधृषते धृषाणो धृषितः शवः ।पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥
nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ |purā yathā vyathiḥ śrava indrasya nādhṛṣe śavaḥ ||2||

Mandala : 6

Sukta : 33

Suktam :   2



स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् ।इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥
sa no dadātu tāṃ rayimuruṃ piśaṅgasaṃdṛśam |indraḥ patistuviṣṭamo janeṣvā ||3||

Mandala : 6

Sukta : 33

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In