| |
|

This overlay will guide you through the buttons:

प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।स नः पर्षदति द्विषः ॥१॥
prāgnaye vācamīraya vṛṣabhāya kṣitīnām .sa naḥ parṣadati dviṣaḥ ..1..

यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा ।स नः पर्षदति द्विषः ॥२॥
yo rakṣāṃsi nijūrvatyagnistigmena śociṣā .sa naḥ parṣadati dviṣaḥ ..2..

यः परस्याः परावतस्तिरो धन्वातिरोचते ।स नः पर्षदति द्विषः ॥३॥
yaḥ parasyāḥ parāvatastiro dhanvātirocate .sa naḥ parṣadati dviṣaḥ ..3..

यो विश्वाभि विपश्यति भुवना सं च पश्यति ।स नः पर्षदति द्विषः ॥४॥
yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati .sa naḥ parṣadati dviṣaḥ ..4..

यो अस्य पारे रजसः शुक्रो अग्निरजायत ।स नः पर्षदति द्विषः ॥५॥
yo asya pāre rajasaḥ śukro agnirajāyata .sa naḥ parṣadati dviṣaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In