Atharva Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।स नः पर्षदति द्विषः ॥१॥
prāgnaye vācamīraya vṛṣabhāya kṣitīnām |sa naḥ parṣadati dviṣaḥ ||1||


यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा ।स नः पर्षदति द्विषः ॥२॥
yo rakṣāṃsi nijūrvatyagnistigmena śociṣā |sa naḥ parṣadati dviṣaḥ ||2||


यः परस्याः परावतस्तिरो धन्वातिरोचते ।स नः पर्षदति द्विषः ॥३॥
yaḥ parasyāḥ parāvatastiro dhanvātirocate |sa naḥ parṣadati dviṣaḥ ||3||


यो विश्वाभि विपश्यति भुवना सं च पश्यति ।स नः पर्षदति द्विषः ॥४॥
yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |sa naḥ parṣadati dviṣaḥ ||4||


यो अस्य पारे रजसः शुक्रो अग्निरजायत ।स नः पर्षदति द्विषः ॥५॥
yo asya pāre rajasaḥ śukro agnirajāyata |sa naḥ parṣadati dviṣaḥ ||5||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In