Atharva Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

वैश्वानरो न ऊतय आ प्र यातु परावतः ।अग्निर्नः सुष्टुतीरुप ॥१॥
vaiśvānaro na ūtaya ā pra yātu parāvataḥ |agnirnaḥ suṣṭutīrupa ||1||


वैश्वानरो न आगमदिमं यज्ञं सजूरुप ।अग्निरुक्थेष्वंहसु ॥२॥
vaiśvānaro na āgamadimaṃ yajñaṃ sajūrupa |agniruktheṣvaṃhasu ||2||


वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्।ऐषु द्युम्नं स्वर्यमत्॥३॥
vaiśvānaro'ṅgirasāṃ stomamukthaṃ ca cākḷpat|aiṣu dyumnaṃ svaryamat||3||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In