| |
|

This overlay will guide you through the buttons:

वैश्वानरो न ऊतय आ प्र यातु परावतः ।अग्निर्नः सुष्टुतीरुप ॥१॥
vaiśvānaro na ūtaya ā pra yātu parāvataḥ .agnirnaḥ suṣṭutīrupa ..1..

वैश्वानरो न आगमदिमं यज्ञं सजूरुप ।अग्निरुक्थेष्वंहसु ॥२॥
vaiśvānaro na āgamadimaṃ yajñaṃ sajūrupa .agniruktheṣvaṃhasu ..2..

वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्।ऐषु द्युम्नं स्वर्यमत्॥३॥
vaiśvānaro'ṅgirasāṃ stomamukthaṃ ca cākḷpat.aiṣu dyumnaṃ svaryamat..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In