| |
|

This overlay will guide you through the buttons:

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।अजस्रं घर्ममीमहे ॥१॥
ṛtāvānaṃ vaiśvānaramṛtasya jyotiṣaspatim .ajasraṃ gharmamīmahe ..1..

स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी ।यज्ञस्य वय उत्तिरन् ॥२॥
sa viśvā prati cākḷpa ṛtūṃrutsṛjate vaśī .yajñasya vaya uttiran ..2..

अग्निः परेषु धामसु कामो भूतस्य भव्यस्य ।सम्रादेको वि राजति ॥३॥
agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya .samrādeko vi rājati ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In