| |
|

This overlay will guide you through the buttons:

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।अजस्रं घर्ममीमहे ॥१॥
ऋतावानम् वैश्वानरम् ऋतस्य ज्योतिषस्पतिम् ।अजस्रम् घर्ममीमहे ॥१॥
ṛtāvānam vaiśvānaram ṛtasya jyotiṣaspatim .ajasram gharmamīmahe ..1..

स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी ।यज्ञस्य वय उत्तिरन् ॥२॥
स विश्वा प्रति चाकॢपे ऋतूंर् उत्सृजते वशी ।यज्ञस्य वयः उत्तिरन् ॥२॥
sa viśvā prati cākḷpe ṛtūṃr utsṛjate vaśī .yajñasya vayaḥ uttiran ..2..

अग्निः परेषु धामसु कामो भूतस्य भव्यस्य ।सम्रादेको वि राजति ॥३॥
अग्निः परेषु धामसु कामः भूतस्य भव्यस्य ।सम्रादेकः वि राजति ॥३॥
agniḥ pareṣu dhāmasu kāmaḥ bhūtasya bhavyasya .samrādekaḥ vi rājati ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In