Atharva Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।अजस्रं घर्ममीमहे ॥१॥
ṛtāvānaṃ vaiśvānaramṛtasya jyotiṣaspatim |ajasraṃ gharmamīmahe ||1||

Mandala : 6

Sukta : 36

Suktam :   1



स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी ।यज्ञस्य वय उत्तिरन् ॥२॥
sa viśvā prati cākḷpa ṛtūṃrutsṛjate vaśī |yajñasya vaya uttiran ||2||

Mandala : 6

Sukta : 36

Suktam :   2



अग्निः परेषु धामसु कामो भूतस्य भव्यस्य ।सम्रादेको वि राजति ॥३॥
agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya |samrādeko vi rājati ||3||

Mandala : 6

Sukta : 36

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In