| |
|

This overlay will guide you through the buttons:

उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् ।शप्तारमन्विच्छन् मम वृक इवाविमतो गृहम् ॥१॥
उप प्रागात् सहस्राक्षः युक्त्वा शपथः रथम् ।शप्तारम् अन्विच्छन् मम वृकः इव अ विमतः गृहम् ॥१॥
upa prāgāt sahasrākṣaḥ yuktvā śapathaḥ ratham .śaptāram anvicchan mama vṛkaḥ iva a vimataḥ gṛham ..1..

परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् ।शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः ॥२॥
परि नः वृङ्ग्धि शपथ ह्रदम् अग्निः इव आ दहन् ।शप्तारम् अत्र नः जहि दिवः वृक्षम् इव अशनिः ॥२॥
pari naḥ vṛṅgdhi śapatha hradam agniḥ iva ā dahan .śaptāram atra naḥ jahi divaḥ vṛkṣam iva aśaniḥ ..2..

यो नः शपादशपतः शपतो यश्च नः शपात्।शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥३॥
यः नः शपात् अशपतः शपतः यः च नः शपात्।शुने पेष्ट्रम् इव अवक्षामम् तम् प्रत्यस्यामि मृत्यवे ॥३॥
yaḥ naḥ śapāt aśapataḥ śapataḥ yaḥ ca naḥ śapāt.śune peṣṭram iva avakṣāmam tam pratyasyāmi mṛtyave ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In