| |
|

This overlay will guide you through the buttons:

उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् ।शप्तारमन्विच्छन् मम वृक इवाविमतो गृहम् ॥१॥
upa prāgātsahasrākṣo yuktvā śapatho ratham .śaptāramanvicchan mama vṛka ivāvimato gṛham ..1..

परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् ।शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः ॥२॥
pari ṇo vṛṅgdhi śapatha hradamagnirivā dahan .śaptāramatra no jahi divo vṛkṣamivāśaniḥ ..2..

यो नः शपादशपतः शपतो यश्च नः शपात्।शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥३॥
yo naḥ śapādaśapataḥ śapato yaśca naḥ śapāt.śune peṣṭramivāvakṣāmaṃ taṃ pratyasyāmi mṛtyave ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In