| |
|

This overlay will guide you through the buttons:

सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥१॥
सिंहे व्याघ्रे उत या पृदाकौ त्विषिः अग्नौ ब्राह्मणे सूर्ये या ।इन्द्रम् या देवी सुभगा जजान सा नः ऐतु वर्चसा संविदाना ॥१॥
siṃhe vyāghre uta yā pṛdākau tviṣiḥ agnau brāhmaṇe sūrye yā .indram yā devī subhagā jajāna sā naḥ aitu varcasā saṃvidānā ..1..

या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥२॥
या हस्तिनि द्वीपिनि या हिरण्ये त्विषिः अप्सु गोषु या पुरुषेषु ।इन्द्रम् या देवी सुभगा जजान सा नः ऐतु वर्चसा संविदाना ॥२॥
yā hastini dvīpini yā hiraṇye tviṣiḥ apsu goṣu yā puruṣeṣu .indram yā devī subhagā jajāna sā naḥ aitu varcasā saṃvidānā ..2..

रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥३॥
रथे अक्षेषु ऋषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे ।इन्द्रम् या देवी सुभगा जजान सा नः ऐतु वर्चसा संविदाना ॥३॥
rathe akṣeṣu ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme .indram yā devī subhagā jajāna sā naḥ aitu varcasā saṃvidānā ..3..

राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा सम्विदाना ॥४॥
राजन्ये दुन्दुभौ आयतायाम् अश्वस्य वाजे पुरुषस्य मायौ ।इन्द्रम् या देवी सुभगा जजान सा नः ऐतु वर्चसा सम्विदाना ॥४॥
rājanye dundubhau āyatāyām aśvasya vāje puruṣasya māyau .indram yā devī subhagā jajāna sā naḥ aitu varcasā samvidānā ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In