| |
|

This overlay will guide you through the buttons:

सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥१॥
siṃhe vyāghra uta yā pṛdākau tviṣiragnau brāhmaṇe sūrye yā .indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā ..1..

या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥२॥
yā hastini dvīpini yā hiraṇye tviṣirapsu goṣu yā puruṣeṣu .indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā ..2..

रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥३॥
rathe akṣeṣvṛṣabhasya vāje vāte parjanye varuṇasya śuṣme .indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā ..3..

राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ ।इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा सम्विदाना ॥४॥
rājanye dundubhāvāyatāyāmaśvasya vāje puruṣasya māyau .indraṃ yā devī subhagā jajāna sā na aitu varcasā samvidānā ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In