| |
|

This overlay will guide you through the buttons:

यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥
यशः हविः वर्धताम् इन्द्र-जूतम् सहस्र-वीर्यम् सु भृतम् सहस्कृतम् ।प्रसर्स्राणम् अनु दीर्घाय चक्षसे हविष्मन्तम् मा वर्धय ज्येष्ठतातये ॥१॥
yaśaḥ haviḥ vardhatām indra-jūtam sahasra-vīryam su bhṛtam sahaskṛtam .prasarsrāṇam anu dīrghāya cakṣase haviṣmantam mā vardhaya jyeṣṭhatātaye ..1..

अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम ।स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥
अछा नः इन्द्रम् यशसम् यशोभिः यशस्विनम् नमसानाः विधेम ।स नः रास्व राष्ट्रम् इन्द्र-जूतम् तस्य ते रातौ यशसः स्याम ॥२॥
achā naḥ indram yaśasam yaśobhiḥ yaśasvinam namasānāḥ vidhema .sa naḥ rāsva rāṣṭram indra-jūtam tasya te rātau yaśasaḥ syāma ..2..

यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥
यशाः इन्द्रः यशाः अग्निः यशाः सोमः अजायत ।यशाः विश्वस्य भूतस्य अहम् अस्मि यशस्तमः ॥३॥
yaśāḥ indraḥ yaśāḥ agniḥ yaśāḥ somaḥ ajāyata .yaśāḥ viśvasya bhūtasya aham asmi yaśastamaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In