Atharva Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥
yaśo havirvardhatāmindrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam |prasarsrāṇamanu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye ||1||

Mandala : 6

Sukta : 39

Suktam :   1



अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम ।स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥
achā na indraṃ yaśasaṃ yaśobhiryaśasvinaṃ namasānā vidhema |sa no rāsva rāṣṭramindrajūtaṃ tasya te rātau yaśasaḥ syāma ||2||

Mandala : 6

Sukta : 39

Suktam :   2



यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥
yaśā indro yaśā agniryaśāḥ somo ajāyata |yaśā viśvasya bhūtasya ahamasmi yaśastamaḥ ||3||

Mandala : 6

Sukta : 39

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In