| |
|

This overlay will guide you through the buttons:

यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥
yaśo havirvardhatāmindrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam .prasarsrāṇamanu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye ..1..

अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम ।स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥
achā na indraṃ yaśasaṃ yaśobhiryaśasvinaṃ namasānā vidhema .sa no rāsva rāṣṭramindrajūtaṃ tasya te rātau yaśasaḥ syāma ..2..

यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥
yaśā indro yaśā agniryaśāḥ somo ajāyata .yaśā viśvasya bhūtasya ahamasmi yaśastamaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In