| |
|

This overlay will guide you through the buttons:

त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥
त्वष्टा मे दैव्यम् वचः पर्जन्यः ब्रह्मणस्पतिः ।पुत्रैः भ्रातृभिः अदितिः नु पातु नः दुष्टरम् त्रायमाणम् सहः ॥१॥
tvaṣṭā me daivyam vacaḥ parjanyaḥ brahmaṇaspatiḥ .putraiḥ bhrātṛbhiḥ aditiḥ nu pātu naḥ duṣṭaram trāyamāṇam sahaḥ ..1..

अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥
अंशः भगः वरुणः मित्रः अर्यमा अदितिः पान्तु मरुतः ।अप तस्य द्वेषः गमेत् अभिह्रुतः यावयत् शत्रु-मन्ति-तम् ॥२॥
aṃśaḥ bhagaḥ varuṇaḥ mitraḥ aryamā aditiḥ pāntu marutaḥ .apa tasya dveṣaḥ gamet abhihrutaḥ yāvayat śatru-manti-tam ..2..

धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुच्छन् ।द्यौष्पितर्यावय दुछुना या ॥३॥
धिये सम् अश्विना प्रावतम् नः उरुष्या नः उरु-ज्मन् अप्रयुच्छन् ।द्यौष्पितर्यावय आवय दुछुना या ॥३॥
dhiye sam aśvinā prāvatam naḥ uruṣyā naḥ uru-jman aprayucchan .dyauṣpitaryāvaya āvaya duchunā yā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In