Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥
tvaṣṭā me daivyaṃ vacaḥ parjanyo brahmaṇaspatiḥ |putrairbhrātṛbhiraditirnu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ ||1||

Mandala : 6

Sukta : 4

Suktam :   1



अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥
aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ |apa tasya dveṣo gamedabhihruto yāvayacchatrumantitam ||2||

Mandala : 6

Sukta : 4

Suktam :   2



धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुच्छन् ।द्यौष्पितर्यावय दुछुना या ॥३॥
dhiye samaśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan |dyauṣpitaryāvaya duchunā yā ||3||

Mandala : 6

Sukta : 4

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In