| |
|

This overlay will guide you through the buttons:

त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥
tvaṣṭā me daivyaṃ vacaḥ parjanyo brahmaṇaspatiḥ .putrairbhrātṛbhiraditirnu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ ..1..

अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥
aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ .apa tasya dveṣo gamedabhihruto yāvayacchatrumantitam ..2..

धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुच्छन् ।द्यौष्पितर्यावय दुछुना या ॥३॥
dhiye samaśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan .dyauṣpitaryāvaya duchunā yā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In