| |
|

This overlay will guide you through the buttons:

अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु ।अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥
अभयम् द्यावापृथिवी इह अस्तु नः अभयम् सोमः सविता नः कृणोतु ।अभयम् नः अस्तु उरु अन्तरिक्षम् सप्त-ऋषीणाम् च हविषा अभयम् नः अस्तु ॥१॥
abhayam dyāvāpṛthivī iha astu naḥ abhayam somaḥ savitā naḥ kṛṇotu .abhayam naḥ astu uru antarikṣam sapta-ṛṣīṇām ca haviṣā abhayam naḥ astu ..1..

अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु ।अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥२॥
अस्मै ग्रामाय प्रदिशः चतस्रः ऊर्जम् सुभूतम् स्वस्ति सविता नः कृणोतु ।अ शत्रु इन्द्रः अभयम् नः कृणोतु अन्यत्र राज्ञाम् अभि यातु मन्युः ॥२॥
asmai grāmāya pradiśaḥ catasraḥ ūrjam subhūtam svasti savitā naḥ kṛṇotu .a śatru indraḥ abhayam naḥ kṛṇotu anyatra rājñām abhi yātu manyuḥ ..2..

अनमित्रं नो अधरादनमित्रं न उत्तरात्।इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥३॥
अनमित्रम् नः अधरात् अनमित्रम् नः उत्तरात्।इन्द्र अनमित्रम् नः पश्चात् अनमित्रम् पुरस्कृधि ॥३॥
anamitram naḥ adharāt anamitram naḥ uttarāt.indra anamitram naḥ paścāt anamitram puraskṛdhi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In