Atharva Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु ।अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥
abhayaṃ dyāvāpṛthivī ihāstu no'bhayaṃ somaḥ savitā naḥ kṛṇotu |abhayaṃ no'stūrvantarikṣaṃ saptaṛṣīṇāṃ ca haviṣābhayaṃ no astu ||1||

Mandala : 6

Sukta : 40

Suktam :   1



अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु ।अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥२॥
asmai grāmāya pradiśaścatasra ūrjaṃ subhūtaṃ svasti savitā naḥ kṛṇotu |aśatrvindro abhayaṃ naḥ kṛṇotvanyatra rājñāmabhi yātu manyuḥ ||2||

Mandala : 6

Sukta : 40

Suktam :   2



अनमित्रं नो अधरादनमित्रं न उत्तरात्।इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥३॥
anamitraṃ no adharādanamitraṃ na uttarāt|indrānamitraṃ naḥ paścādanamitraṃ puraskṛdhi ||3||

Mandala : 6

Sukta : 40

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In