| |
|

This overlay will guide you through the buttons:

मनसे चेतसे धिय आकूतय उत चित्तये ।मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥
manase cetase dhiya ākūtaya uta cittaye .matyai śrutāya cakṣase vidhema haviṣā vayam ..1..

अपानाय व्यानाय प्राणाय भूरिधायसे ।सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥
apānāya vyānāya prāṇāya bhūridhāyase .sarasvatyā uruvyace vidhema haviṣā vayam ..2..

मा नो हासिषुर्ऋषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः ।अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः ॥३॥
mā no hāsiṣurṛṣayo daivyā ye tanūpā ye nastanvastanūjāḥ .amartyā martyāmabhi naḥ sacadhvamāyurdhatta prataraṃ jīvase naḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In