| |
|

This overlay will guide you through the buttons:

अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः ।यथा संमनसौ भूत्वा सखायाविव सचावहै ॥१॥
ava jyāmiva dhanvano manyuṃ tanomi te hṛdaḥ .yathā saṃmanasau bhūtvā sakhāyāviva sacāvahai ..1..

सखायाविव सचावहा अव मन्युं तनोमि ते ।अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः ॥२॥
sakhāyāviva sacāvahā ava manyuṃ tanomi te .adhaste aśmano manyumupāsyāmasi yo guruḥ ..2..

अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च ।यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
abhi tiṣṭhāmi te manyuṃ pārṣṇyā prapadena ca .yathāvaśo na vādiṣo mama cittamupāyasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In