| |
|

This overlay will guide you through the buttons:

अयं दर्भो विमन्युकः स्वाय चारणाय च ।मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥
अयम् दर्भः विमन्युकः स्वाय च अरणाय च ।मन्योः विमन्युकस्य अयम् मन्युशमनः उच्यते ॥१॥
ayam darbhaḥ vimanyukaḥ svāya ca araṇāya ca .manyoḥ vimanyukasya ayam manyuśamanaḥ ucyate ..1..

अयं यो भूरिमूलः समुद्रमवतिष्ठति ।दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥
अयम् यः भूरि-मूलः समुद्रम् अवतिष्ठति ।दर्भः पृथिव्याः उत्थितः मन्यु-शमनः उच्यते ॥२॥
ayam yaḥ bhūri-mūlaḥ samudram avatiṣṭhati .darbhaḥ pṛthivyāḥ utthitaḥ manyu-śamanaḥ ucyate ..2..

वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
वि ते हनव्याम् शरणिम् वि ते मुख्याम् नयामसि ।यथा अवशः न वादिषः मम चित्तम् उपायसि ॥३॥
vi te hanavyām śaraṇim vi te mukhyām nayāmasi .yathā avaśaḥ na vādiṣaḥ mama cittam upāyasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In