Atharva Veda

Mandala 43

Sukta 43


This overlay will guide you through the buttons:

संस्कृत्म
A English

अयं दर्भो विमन्युकः स्वाय चारणाय च ।मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥
ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca |manyorvimanyukasyāyaṃ manyuśamana ucyate ||1||

Mandala : 6

Sukta : 43

Suktam :   1



अयं यो भूरिमूलः समुद्रमवतिष्ठति ।दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥
ayaṃ yo bhūrimūlaḥ samudramavatiṣṭhati |darbhaḥ pṛthivyā utthito manyuśamana ucyate ||2||

Mandala : 6

Sukta : 43

Suktam :   2



वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi |yathāvaśo na vādiṣo mama cittamupāyasi ||3||

Mandala : 6

Sukta : 43

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In