| |
|

This overlay will guide you through the buttons:

अयं दर्भो विमन्युकः स्वाय चारणाय च ।मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥
ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca .manyorvimanyukasyāyaṃ manyuśamana ucyate ..1..

अयं यो भूरिमूलः समुद्रमवतिष्ठति ।दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥
ayaṃ yo bhūrimūlaḥ samudramavatiṣṭhati .darbhaḥ pṛthivyā utthito manyuśamana ucyate ..2..

वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi .yathāvaśo na vādiṣo mama cittamupāyasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In