| |
|

This overlay will guide you through the buttons:

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥
asthāddyaurasthātpṛthivyasthādviśvamidaṃ jagat.asthurvṛkṣā ūrdhvasvapnāstiṣṭhādrogo ayaṃ tava ..1..

शतं या भेषजानि ते सहस्रं संगतानि च ।श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥
śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca .śreṣṭhamāsrāvabheṣajaṃ vasiṣṭhaṃ roganāśanam ..2..

रुद्रस्य मूत्रमस्यमृतस्य नाभिः ।विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥
rudrasya mūtramasyamṛtasya nābhiḥ .viṣāṇakā nāma vā asi pitṝṇāṃ mūlādutthitā vātīkṛtanāśanī ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In