Atharva Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥
asthāddyaurasthātpṛthivyasthādviśvamidaṃ jagat|asthurvṛkṣā ūrdhvasvapnāstiṣṭhādrogo ayaṃ tava ||1||

Mandala : 6

Sukta : 44

Suktam :   1



शतं या भेषजानि ते सहस्रं संगतानि च ।श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥
śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca |śreṣṭhamāsrāvabheṣajaṃ vasiṣṭhaṃ roganāśanam ||2||

Mandala : 6

Sukta : 44

Suktam :   2



रुद्रस्य मूत्रमस्यमृतस्य नाभिः ।विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥
rudrasya mūtramasyamṛtasya nābhiḥ |viṣāṇakā nāma vā asi pitṝṇāṃ mūlādutthitā vātīkṛtanāśanī ||3||

Mandala : 6

Sukta : 44

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In