Atharva Veda

Mandala 45

Sukta 45


This overlay will guide you through the buttons:

संस्कृत्म
A English

परोऽपेहि मनस्पाप किमशस्तानि शंससि ।परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥१॥
paro'pehi manaspāpa kimaśastāni śaṃsasi |parehi na tvā kāmaye vṛkṣāṃ vanāni saṃ cara gṛheṣu goṣu me manaḥ ||1||

Mandala : 6

Sukta : 45

Suktam :   1



अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः ।अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥२॥
avaśasā niḥśasā yatparāśasopārima jāgrato yatsvapantaḥ |agnirviśvānyapa duṣkṛtānyajuṣṭānyāre asmaddadhātu ||2||

Mandala : 6

Sukta : 45

Suktam :   2



यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि ।प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥३॥
yadindra brahmaṇaspate'pi mṛṣā carāmasi |pracetā na āṅgiraso duritātpātvaṃhasaḥ ||3||

Mandala : 6

Sukta : 45

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In