| |
|

This overlay will guide you through the buttons:

यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न ।वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥
यः न जीवः असि न मृतः देवानाम् अमृत-गर्भः असि स्वप्न ।वरुणानी ते माता यमः पिता अररुः नाम असि ॥१॥
yaḥ na jīvaḥ asi na mṛtaḥ devānām amṛta-garbhaḥ asi svapna .varuṇānī te mātā yamaḥ pitā araruḥ nāma asi ..1..

विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
विद्म ते स्वप्न जनित्रम् देव-जामीनाम् पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥२॥
vidma te svapna janitram deva-jāmīnām putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi ..2..

यथा कलां यथा शफं यथर्णं संनयन्ति ।एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥
यथा कलाम् यथा शफम् यथा ऋणम् संनयन्ति ।एव दुष्वप्न्यम् सर्वम् द्विषते सम् नयामसि ॥३॥
yathā kalām yathā śapham yathā ṛṇam saṃnayanti .eva duṣvapnyam sarvam dviṣate sam nayāmasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In