विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् देव-जामीनाम् पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥२॥
TRANSLITERATION
vidma te svapna janitram deva-jāmīnām putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi ..2..