विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् देव-जामीनाम् पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥२॥
TRANSLITERATION
vidma te svapna janitram deva-jāmīnām putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi ..2..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.