Atharva Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न ।वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥
yo na jīvo'si na mṛto devānāmamṛtagarbho'si svapna |varuṇānī te mātā yamaḥ pitārarurnāmāsi ||1||

Mandala : 6

Sukta : 46

Suktam :   1



विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
vidma te svapna janitraṃ devajāmīnāṃ putro'si yamasya karaṇaḥ |antako'si mṛtyurasi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi ||2||

Mandala : 6

Sukta : 46

Suktam :   2



यथा कलां यथा शफं यथर्णं संनयन्ति ।एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥
yathā kalāṃ yathā śaphaṃ yatharṇaṃ saṃnayanti |evā duṣvapnyaṃ sarvaṃ dviṣate saṃ nayāmasi ||3||

Mandala : 6

Sukta : 46

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In