| |
|

This overlay will guide you through the buttons:

यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न ।वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥
yo na jīvo'si na mṛto devānāmamṛtagarbho'si svapna .varuṇānī te mātā yamaḥ pitārarurnāmāsi ..1..

विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
vidma te svapna janitraṃ devajāmīnāṃ putro'si yamasya karaṇaḥ .antako'si mṛtyurasi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi ..2..

यथा कलां यथा शफं यथर्णं संनयन्ति ।एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥
yathā kalāṃ yathā śaphaṃ yatharṇaṃ saṃnayanti .evā duṣvapnyaṃ sarvaṃ dviṣate saṃ nayāmasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In