Atharva Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥
agniḥ prātaḥsavane pātvasmān vaiśvānaro viśvakṛdviśvaśaṃbhūḥ |sa naḥ pāvako draviṇe dadhātvāyuṣmantaḥ sahabhakṣāḥ syāma ||1||

Mandala : 6

Sukta : 47

Suktam :   1



विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥
viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ |āyuṣmantaḥ priyameṣāṃ vadanto vayaṃ devānāṃ sumatau syāma ||2||

Mandala : 6

Sukta : 47

Suktam :   2



इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त ।ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥
idaṃ tṛtīyaṃ savanaṃ kavīnāmṛtena ye camasamairayanta |te saudhanvanāḥ svarānaśānāḥ sviṣṭiṃ no abhi vasyo nayantu ||3||

Mandala : 6

Sukta : 47

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In