| |
|

This overlay will guide you through the buttons:

अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥
agniḥ prātaḥsavane pātvasmān vaiśvānaro viśvakṛdviśvaśaṃbhūḥ .sa naḥ pāvako draviṇe dadhātvāyuṣmantaḥ sahabhakṣāḥ syāma ..1..

विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥
viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ .āyuṣmantaḥ priyameṣāṃ vadanto vayaṃ devānāṃ sumatau syāma ..2..

इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त ।ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥
idaṃ tṛtīyaṃ savanaṃ kavīnāmṛtena ye camasamairayanta .te saudhanvanāḥ svarānaśānāḥ sviṣṭiṃ no abhi vasyo nayantu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In