| |
|

This overlay will guide you through the buttons:

श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे ।स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥
श्येनः असि गायत्र-छन्दाः अनु त्वा रभे ।स्वस्ति मा सम् वह अस्य यज्ञस्य उदृचि स्वाहा ॥१॥
śyenaḥ asi gāyatra-chandāḥ anu tvā rabhe .svasti mā sam vaha asya yajñasya udṛci svāhā ..1..

ऋभुरसि जगच्छन्दा अनु त्वा रभे ।स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥
ऋभुः असि जगत्-छन्दाः अनु त्वा रभे ।स्वस्ति मा सम् वह अस्य यज्ञस्य उदृचि स्वाहा ॥२॥
ṛbhuḥ asi jagat-chandāḥ anu tvā rabhe .svasti mā sam vaha asya yajñasya udṛci svāhā ..2..

वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे ।स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥
वृषा असि त्रिष्टुभ्-छन्दाः अनु त्वा रभे ।स्वस्ति मा सम् वह अस्य यज्ञस्य उदृचि स्वाहा ॥३॥
vṛṣā asi triṣṭubh-chandāḥ anu tvā rabhe .svasti mā sam vaha asya yajñasya udṛci svāhā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In