| |
|

This overlay will guide you through the buttons:

नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः ।कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥
नहि ते अग्ने तन्वः क्रूरम् आनंश मर्त्यः ।कपिः बभस्ति तेजनम् स्वम् जरायु गौः इव ॥१॥
nahi te agne tanvaḥ krūram ānaṃśa martyaḥ .kapiḥ babhasti tejanam svam jarāyu gauḥ iva ..1..

मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः ।शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥
मेषः इव वै सम् च वि च उर्वच्यसे यत् उत्तर-द्रौ उपरः च खादतः ।शीर्ष्णा शिरः-अप्ससा अप्सः अर्दयन् अंशून् बभस्ति हरितेभिः आसभिः ॥२॥
meṣaḥ iva vai sam ca vi ca urvacyase yat uttara-drau uparaḥ ca khādataḥ .śīrṣṇā śiraḥ-apsasā apsaḥ ardayan aṃśūn babhasti haritebhiḥ āsabhiḥ ..2..

सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥
सुपर्णाः वाचम् अक्रत उप द्यवि आखरे कृष्णाः इषिराः अनर्तिषुः ।नि यत् नियन्ति उपरस्य निष्कृतिम् पुरू रेतः दधिरे सूर्य-श्रितः ॥३॥
suparṇāḥ vācam akrata upa dyavi ākhare kṛṣṇāḥ iṣirāḥ anartiṣuḥ .ni yat niyanti uparasya niṣkṛtim purū retaḥ dadhire sūrya-śritaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In