Atharva Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः ।कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥
nahi te agne tanvaḥ krūramānaṃśa martyaḥ |kapirbabhasti tejanaṃ svaṃ jarāyu gauriva ||1||

Mandala : 6

Sukta : 49

Suktam :   1



मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः ।शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥
meṣa iva vai saṃ ca vi corvacyase yaduttaradrāvuparaśca khādataḥ |śīrṣṇā śiro'psasāpso ardayann aṃśūn babhasti haritebhirāsabhiḥ ||2||

Mandala : 6

Sukta : 49

Suktam :   2



सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥
suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirā anartiṣuḥ |ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ ||3||

Mandala : 6

Sukta : 49

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In