| |
|

This overlay will guide you through the buttons:

नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः ।कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥
nahi te agne tanvaḥ krūramānaṃśa martyaḥ .kapirbabhasti tejanaṃ svaṃ jarāyu gauriva ..1..

मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः ।शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥
meṣa iva vai saṃ ca vi corvacyase yaduttaradrāvuparaśca khādataḥ .śīrṣṇā śiro'psasāpso ardayann aṃśūn babhasti haritebhirāsabhiḥ ..2..

सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥
suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirā anartiṣuḥ .ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In