| |
|

This overlay will guide you through the buttons:

उदेनमुत्तरं नयाग्ने घृतेनाहुत ।समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥
udenamuttaraṃ nayāgne ghṛtenāhuta .samenaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi ..1..

इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी ।रायस्पोषेण सं सृज जीवातवे जरसे नय ॥२॥
indremaṃ prataraṃ kṛdhi sajātānāmasadvaśī .rāyaspoṣeṇa saṃ sṛja jīvātave jarase naya ..2..

यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् ।तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
yasya kṛṇmo havirgṛhe tamagne vardhayā tvam .tasmai somo adhi bravadayaṃ ca brahmaṇaspatiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In