Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदेनमुत्तरं नयाग्ने घृतेनाहुत ।समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥
udenamuttaraṃ nayāgne ghṛtenāhuta |samenaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi ||1||

Mandala : 6

Sukta : 5

Suktam :   1



इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी ।रायस्पोषेण सं सृज जीवातवे जरसे नय ॥२॥
indremaṃ prataraṃ kṛdhi sajātānāmasadvaśī |rāyaspoṣeṇa saṃ sṛja jīvātave jarase naya ||2||

Mandala : 6

Sukta : 5

Suktam :   2



यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् ।तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
yasya kṛṇmo havirgṛhe tamagne vardhayā tvam |tasmai somo adhi bravadayaṃ ca brahmaṇaspatiḥ ||3||

Mandala : 6

Sukta : 5

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In