| |
|

This overlay will guide you through the buttons:

हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् ।यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥१॥
हतम् तर्दम् समङ्कम् आखुम् अश्विना छिन्तम् शिरः अपि पृष्टीः शृणीतम् ।यवान् नेददान् अपि नह्यतम् मुखम् अथ अभयम् कृणुतम् धान्याय ॥१॥
hatam tardam samaṅkam ākhum aśvinā chintam śiraḥ api pṛṣṭīḥ śṛṇītam .yavān nedadān api nahyatam mukham atha abhayam kṛṇutam dhānyāya ..1..

तर्द है पतङ्ग है जभ्य हा उपक्वस ।ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥
तर्द है पतङ्ग है जभ्य हा उपक्वस ।ब्रह्मा इव असंस्थितम् हविः अ नदन्तः इमान् यवान् अ हिंसन्तः अपोदित ॥२॥
tarda hai pataṅga hai jabhya hā upakvasa .brahmā iva asaṃsthitam haviḥ a nadantaḥ imān yavān a hiṃsantaḥ apodita ..2..

तर्दापते वघापते तृष्टजम्भा आ शृणोत मे ।य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि ॥३॥
तर्दा-पते वघा-पते तृष्ट-जम्भाः आ शृणोत मे ।ये आरण्याः व्यद्वराः ये के च स्थ व्यद्वराः तान् सर्वान् जम्भयामसि ॥३॥
tardā-pate vaghā-pate tṛṣṭa-jambhāḥ ā śṛṇota me .ye āraṇyāḥ vyadvarāḥ ye ke ca stha vyadvarāḥ tān sarvān jambhayāmasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In