| |
|

This overlay will guide you through the buttons:

हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् ।यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥१॥
hataṃ tardaṃ samaṅkamākhumaśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam .yavān nedadān api nahyataṃ mukhamathābhayaṃ kṛṇutaṃ dhānyāya ..1..

तर्द है पतङ्ग है जभ्य हा उपक्वस ।ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥
tarda hai pataṅga hai jabhya hā upakvasa .brahmevāsaṃsthitaṃ haviranadanta imān yavān ahiṃsanto apodita ..2..

तर्दापते वघापते तृष्टजम्भा आ शृणोत मे ।य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि ॥३॥
tardāpate vaghāpate tṛṣṭajambhā ā śṛṇota me .ya āraṇyā vyadvarā ye ke ca stha vyadvarāstāntsarvān jambhayāmasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In