Atharva Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः ।इन्द्रस्य युजः सखा ॥१॥
vāyoḥ pūtaḥ pavitreṇa pratyaṅsomo ati drutaḥ |indrasya yujaḥ sakhā ||1||

Mandala : 6

Sukta : 51

Suktam :   1



आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥२॥
āpo asmān mātaraḥ sūdayantu ghṛtena no ghṛtapvaḥ punantu |viśvaṃ hi ripraṃ pravahanti devīrudidābhyaḥ śucirā pūta emi ||2||

Mandala : 6

Sukta : 51

Suktam :   2



यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति ।अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥३॥
yatkiṃ cedaṃ varuṇa daivye jane'bhidrohaṃ manuṣyāścaranti |acittyā cettava dharma yuyopima mā nastasmādenaso deva rīriṣaḥ ||3||

Mandala : 6

Sukta : 51

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In