| |
|

This overlay will guide you through the buttons:

उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् ।आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥
उद् सूर्यः दिवः एति पुरस् रक्षांसि निजूर्वन् ।आदित्यः पर्वतेभ्यः विश्व-दृष्टः अदृष्ट-हा ॥१॥
ud sūryaḥ divaḥ eti puras rakṣāṃsi nijūrvan .ādityaḥ parvatebhyaḥ viśva-dṛṣṭaḥ adṛṣṭa-hā ..1..

नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।न्यूर्मयो नदीनं न्यदृष्टा अलिप्सत ॥२॥
नि गावः गोष्ठे असदन् नि मृगासः अविक्षत ।नि ऊर्मयः नदीनम् न्य अदृष्टाः अलिप्सत ॥२॥
ni gāvaḥ goṣṭhe asadan ni mṛgāsaḥ avikṣata .ni ūrmayaḥ nadīnam nya adṛṣṭāḥ alipsata ..2..

आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥
आयुर्ददम् विपश्चितम् श्रुताम् कण्वस्य वीरुधम् ।आभारिषम् विश्व-भेषजीम् अस्य अ दृष्टान् नि शमयत्॥३॥
āyurdadam vipaścitam śrutām kaṇvasya vīrudham .ābhāriṣam viśva-bheṣajīm asya a dṛṣṭān ni śamayat..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In