| |
|

This overlay will guide you through the buttons:

उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् ।आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥
utsūryo diva eti puro rakṣāṃsi nijūrvan .ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ..1..

नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।न्यूर्मयो नदीनं न्यदृष्टा अलिप्सत ॥२॥
ni gāvo goṣṭhe asadan ni mṛgāso avikṣata .nyūrmayo nadīnaṃ nyadṛṣṭā alipsata ..2..

आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥
āyurdadaṃ vipaścitaṃ śrutāṃ kaṇvasya vīrudham .ābhāriṣaṃ viśvabheṣajīmasyādṛṣṭān ni śamayat..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In