| |
|

This overlay will guide you through the buttons:

द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु ।अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥
dyauśca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu .anu svadhā cikitāṃ somo agnirvāyurnaḥ pātu savitā bhagaśca ..1..

पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु ।वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥
punaḥ prāṇaḥ punarātmā na aitu punaścakṣuḥ punarasurna aitu .vaiśvānaro no adabdhastanūpā antastiṣṭhāti duritāni viśvā ..2..

सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥
saṃ varcasā payasā saṃ tanūbhiraganmahi manasā saṃ śivena .tvaṣṭā no atra varīyaḥ kṛṇotvanu no mārṣṭu tanvo yadviriṣṭam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In