| |
|

This overlay will guide you through the buttons:

द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु ।अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥
द्यौः च मे इदम् पृथिवी च प्रचेतसौ शुक्रः बृहन् दक्षिणया पिपर्तु ।अनु स्वधा चिकिताम् सोमः अग्निः वायुः नः पातु सविता भगः च ॥१॥
dyauḥ ca me idam pṛthivī ca pracetasau śukraḥ bṛhan dakṣiṇayā pipartu .anu svadhā cikitām somaḥ agniḥ vāyuḥ naḥ pātu savitā bhagaḥ ca ..1..

पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु ।वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥
पुनर् प्राणः पुनर् आत्मा नः ऐतु पुनर् चक्षुः पुनर् असुः नः ऐतु ।वैश्वानरः नः अदब्धः तनू-पाः अन्तर् तिष्ठाति दुरितानि विश्वा ॥२॥
punar prāṇaḥ punar ātmā naḥ aitu punar cakṣuḥ punar asuḥ naḥ aitu .vaiśvānaraḥ naḥ adabdhaḥ tanū-pāḥ antar tiṣṭhāti duritāni viśvā ..2..

सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥
सम् वर्चसा पयसा सम् तनूभिः अगन्महि मनसा सम् शिवेन ।त्वष्टा नः अत्र वरीयः कृणोतु अनु नः मार्ष्टु तन्वः यत् विरिष्टम् ॥३॥
sam varcasā payasā sam tanūbhiḥ aganmahi manasā sam śivena .tvaṣṭā naḥ atra varīyaḥ kṛṇotu anu naḥ mārṣṭu tanvaḥ yat viriṣṭam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In