Atharva Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु ।अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥
dyauśca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu |anu svadhā cikitāṃ somo agnirvāyurnaḥ pātu savitā bhagaśca ||1||

Mandala : 6

Sukta : 53

Suktam :   1



पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु ।वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥
punaḥ prāṇaḥ punarātmā na aitu punaścakṣuḥ punarasurna aitu |vaiśvānaro no adabdhastanūpā antastiṣṭhāti duritāni viśvā ||2||

Mandala : 6

Sukta : 53

Suktam :   2



सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥
saṃ varcasā payasā saṃ tanūbhiraganmahi manasā saṃ śivena |tvaṣṭā no atra varīyaḥ kṛṇotvanu no mārṣṭu tanvo yadviriṣṭam ||3||

Mandala : 6

Sukta : 53

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In