| |
|

This overlay will guide you through the buttons:

इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये ।अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥
इदम् तद्-युजः उत्तरम् इन्द्रम् शुम्भामि अष्टये ।अस्य क्षत्रम् श्रियम् महीम् वृष्टिः इव वर्धय तृणम् ॥१॥
idam tad-yujaḥ uttaram indram śumbhāmi aṣṭaye .asya kṣatram śriyam mahīm vṛṣṭiḥ iva vardhaya tṛṇam ..1..

अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् ।इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥
अस्मै क्षत्रम् अग्नीषोमौ अस्मै धारयतम् रयिम् ।इमम् राष्ट्रस्य अभीवर्गे कृणुतम् युजः उत्तरम् ॥२॥
asmai kṣatram agnīṣomau asmai dhārayatam rayim .imam rāṣṭrasya abhīvarge kṛṇutam yujaḥ uttaram ..2..

सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति ।सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥
सबन्धुः च अ सबन्धुः च यः अस्मान् अभिदासति ।सर्वम् तम् रन्धयासि मे यजमानाय सुन्वते ॥३॥
sabandhuḥ ca a sabandhuḥ ca yaḥ asmān abhidāsati .sarvam tam randhayāsi me yajamānāya sunvate ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In