| |
|

This overlay will guide you through the buttons:

इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये ।अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥
idaṃ tadyuja uttaramindraṃ śumbhāmyaṣṭaye .asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭiriva vardhayā tṛṇam ..1..

अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् ।इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥
asmai kṣatramagnīṣomāvasmai dhārayataṃ rayim .imaṃ rāṣṭrasyābhīvarge kṛṇutaṃ yuja uttaram ..2..

सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति ।सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥
sabandhuścāsabandhuśca yo asmām̐ abhidāsati .sarvaṃ taṃ randhayāsi me yajamānāya sunvate ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In