Atharva Veda

Mandala 54

Sukta 54


This overlay will guide you through the buttons:

संस्कृत्म
A English

इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये ।अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥
idaṃ tadyuja uttaramindraṃ śumbhāmyaṣṭaye |asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭiriva vardhayā tṛṇam ||1||

Mandala : 6

Sukta : 54

Suktam :   1



अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् ।इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥
asmai kṣatramagnīṣomāvasmai dhārayataṃ rayim |imaṃ rāṣṭrasyābhīvarge kṛṇutaṃ yuja uttaram ||2||

Mandala : 6

Sukta : 54

Suktam :   2



सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति ।सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥
sabandhuścāsabandhuśca yo asmāँ abhidāsati |sarvaṃ taṃ randhayāsi me yajamānāya sunvate ||3||

Mandala : 6

Sukta : 54

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In