| |
|

This overlay will guide you through the buttons:

ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥
ये पन्थानः बहवः देव-यानाः अन्तरा द्यावापृथिवी संचरन्ति ।तेषाम् अज्यानिम् यतमः वहाति तस्मै मा देवाः परि दत्त इह सर्वे ॥१॥
ye panthānaḥ bahavaḥ deva-yānāḥ antarā dyāvāpṛthivī saṃcaranti .teṣām ajyānim yatamaḥ vahāti tasmai mā devāḥ pari datta iha sarve ..1..

ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात ।आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥
ग्रीष्मः हेमन्तः शिशिरः वसन्तः शरद् वर्षाः स्विते नः दधात ।आ नः गोषु भजता प्रजायाम् निवाते इद् वः शरणे स्याम ॥२॥
grīṣmaḥ hemantaḥ śiśiraḥ vasantaḥ śarad varṣāḥ svite naḥ dadhāta .ā naḥ goṣu bhajatā prajāyām nivāte id vaḥ śaraṇe syāma ..2..

इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥
इदावत्सराय परिवत्सराय संवत्सराय कृणुत बृहत् नमः ।तेषाम् वयम् सुमतौ यज्ञियानाम् अपि भद्रे सौ मनसे स्याम ॥३॥
idāvatsarāya parivatsarāya saṃvatsarāya kṛṇuta bṛhat namaḥ .teṣām vayam sumatau yajñiyānām api bhadre sau manase syāma ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In