Atharva Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥
ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti |teṣāmajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve ||1||

Mandala : 6

Sukta : 55

Suktam :   1



ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात ।आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥
grīṣmo hemantaḥ śiśiro vasantaḥ śaradvarṣāḥ svite no dadhāta |ā no goṣu bhajatā prajāyāṃ nivāta idvaḥ śaraṇe syāma ||2||

Mandala : 6

Sukta : 55

Suktam :   2



इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥
idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ |teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre sau manase syāma ||3||

Mandala : 6

Sukta : 55

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In