| |
|

This overlay will guide you through the buttons:

ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥
ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti .teṣāmajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve ..1..

ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात ।आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥
grīṣmo hemantaḥ śiśiro vasantaḥ śaradvarṣāḥ svite no dadhāta .ā no goṣu bhajatā prajāyāṃ nivāta idvaḥ śaraṇe syāma ..2..

इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥
idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ .teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre sau manase syāma ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In