| |
|

This overlay will guide you through the buttons:

इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम् ।येनेषुमेकतेजनां शतशल्यामपब्रवत्॥१॥
idamidvā u bheṣajamidaṃ rudrasya bheṣajam .yeneṣumekatejanāṃ śataśalyāmapabravat..1..

जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत ।जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥२॥
jālāṣeṇābhi ṣiñcata jālāṣeṇopa siñcata .jālāṣamugraṃ bheṣajaṃ tena no mṛḍa jīvase ..2..

शं च नो मयश्च नो मा च नः किं चनाममत्।क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥३॥
śaṃ ca no mayaśca no mā ca naḥ kiṃ canāmamat.kṣamā rapo viśvaṃ no astu bheṣajaṃ sarvaṃ no astu bheṣajam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In