| |
|

This overlay will guide you through the buttons:

यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे ।यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥
यशसम् मा इन्द्रः मघवान् कृणोतु यशसम् द्यावापृथिवी उभे इमे ।यशसम् मा देवः सविता कृणोतु प्रियः दातुः दक्षिणायै इह स्याम् ॥१॥
yaśasam mā indraḥ maghavān kṛṇotu yaśasam dyāvāpṛthivī ubhe ime .yaśasam mā devaḥ savitā kṛṇotu priyaḥ dātuḥ dakṣiṇāyai iha syām ..1..

यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः ।एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥
यथा इन्द्रः द्यावापृथिव्योः यशस्वान् यथा आपः ओषधीषु यशस्वतीः ।एव विश्वेषु देवेषु वयम् सर्वेषु यशसः स्याम ॥२॥
yathā indraḥ dyāvāpṛthivyoḥ yaśasvān yathā āpaḥ oṣadhīṣu yaśasvatīḥ .eva viśveṣu deveṣu vayam sarveṣu yaśasaḥ syāma ..2..

यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥
यशाः इन्द्रः यशाः अग्निः यशाः सोमः अजायत ।यशाः विश्वस्य भूतस्य अहम् अस्मि यशस्तमः ॥३॥
yaśāḥ indraḥ yaśāḥ agniḥ yaśāḥ somaḥ ajāyata .yaśāḥ viśvasya bhūtasya aham asmi yaśastamaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In