| |
|

This overlay will guide you through the buttons:

यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे ।यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥
yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime .yaśasaṃ mā devaḥ savitā kṛṇotu priyo dāturdakṣiṇāyā iha syām ..1..

यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः ।एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥
yathendro dyāvāpṛthivyoryaśasvān yathāpa oṣadhīṣu yaśasvatīḥ .evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma ..2..

यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥
yaśā indro yaśā agniryaśāḥ somo ajāyata .yaśā viśvasya bhūtasyāhamasmi yaśastamaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In