Atharva Veda

Mandala 58

Sukta 58


This overlay will guide you through the buttons:

संस्कृत्म
A English

यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे ।यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥
yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime |yaśasaṃ mā devaḥ savitā kṛṇotu priyo dāturdakṣiṇāyā iha syām ||1||

Mandala : 6

Sukta : 58

Suktam :   1



यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः ।एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥
yathendro dyāvāpṛthivyoryaśasvān yathāpa oṣadhīṣu yaśasvatīḥ |evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma ||2||

Mandala : 6

Sukta : 58

Suktam :   2



यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥
yaśā indro yaśā agniryaśāḥ somo ajāyata |yaśā viśvasya bhūtasyāhamasmi yaśastamaḥ ||3||

Mandala : 6

Sukta : 58

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In