| |
|

This overlay will guide you through the buttons:

अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति ।अधेनवे वयसे शर्म यच्छ चतुष्पदे ॥१॥
अनडुद्भ्यः त्वम् प्रथमम् धेनुभ्यः त्वम् अरुन्धति ।अ धेनवे वयसे शर्म यच्छ चतुष्पदे ॥१॥
anaḍudbhyaḥ tvam prathamam dhenubhyaḥ tvam arundhati .a dhenave vayase śarma yaccha catuṣpade ..1..

शर्म यच्छत्वोषधिः सह देवीररुन्धती ।करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥
शर्म यच्छतु ओषधिः सह देवीः अरुन्धती ।करत् पयस्वन्तम् गोष्ठम् अयक्ष्माम् उत पूरुषान् ॥२॥
śarma yacchatu oṣadhiḥ saha devīḥ arundhatī .karat payasvantam goṣṭham ayakṣmām uta pūruṣān ..2..

विश्वरूपां सुभगामछावदामि जीवलाम् ।सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥
विश्व-रूपाम् सुभगाम् अछावदामि जीवलाम् ।सा नः रुद्रस्य अस्ताम् हेतिम् दूरम् नयतु गोभ्यः ॥३॥
viśva-rūpām subhagām achāvadāmi jīvalām .sā naḥ rudrasya astām hetim dūram nayatu gobhyaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In